Declension table of ?saciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaciṣyamāṇam saciṣyamāṇe saciṣyamāṇāni
Vocativesaciṣyamāṇa saciṣyamāṇe saciṣyamāṇāni
Accusativesaciṣyamāṇam saciṣyamāṇe saciṣyamāṇāni
Instrumentalsaciṣyamāṇena saciṣyamāṇābhyām saciṣyamāṇaiḥ
Dativesaciṣyamāṇāya saciṣyamāṇābhyām saciṣyamāṇebhyaḥ
Ablativesaciṣyamāṇāt saciṣyamāṇābhyām saciṣyamāṇebhyaḥ
Genitivesaciṣyamāṇasya saciṣyamāṇayoḥ saciṣyamāṇānām
Locativesaciṣyamāṇe saciṣyamāṇayoḥ saciṣyamāṇeṣu

Compound saciṣyamāṇa -

Adverb -saciṣyamāṇam -saciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria