सुबन्तावली ?सचर्म

Roma

नपुंसकम्एकद्विबहु
प्रथमासचर्मम् सचर्मे सचर्माणि
सम्बोधनम्सचर्म सचर्मे सचर्माणि
द्वितीयासचर्मम् सचर्मे सचर्माणि
तृतीयासचर्मेण सचर्माभ्याम् सचर्मैः
चतुर्थीसचर्माय सचर्माभ्याम् सचर्मेभ्यः
पञ्चमीसचर्मात् सचर्माभ्याम् सचर्मेभ्यः
षष्ठीसचर्मस्य सचर्मयोः सचर्माणाम्
सप्तमीसचर्मे सचर्मयोः सचर्मेषु

समास सचर्म

अव्यय ॰सचर्मम् ॰सचर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria