सुबन्तावली ?सचन्द्रक

Roma

पुमान्एकद्विबहु
प्रथमासचन्द्रकः सचन्द्रकौ सचन्द्रकाः
सम्बोधनम्सचन्द्रक सचन्द्रकौ सचन्द्रकाः
द्वितीयासचन्द्रकम् सचन्द्रकौ सचन्द्रकान्
तृतीयासचन्द्रकेण सचन्द्रकाभ्याम् सचन्द्रकैः सचन्द्रकेभिः
चतुर्थीसचन्द्रकाय सचन्द्रकाभ्याम् सचन्द्रकेभ्यः
पञ्चमीसचन्द्रकात् सचन्द्रकाभ्याम् सचन्द्रकेभ्यः
षष्ठीसचन्द्रकस्य सचन्द्रकयोः सचन्द्रकाणाम्
सप्तमीसचन्द्रके सचन्द्रकयोः सचन्द्रकेषु

समास सचन्द्रक

अव्यय ॰सचन्द्रकम् ॰सचन्द्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria