सुबन्तावली ?सचनस्तमा

Roma

स्त्रीएकद्विबहु
प्रथमासचनस्तमा सचनस्तमे सचनस्तमाः
सम्बोधनम्सचनस्तमे सचनस्तमे सचनस्तमाः
द्वितीयासचनस्तमाम् सचनस्तमे सचनस्तमाः
तृतीयासचनस्तमया सचनस्तमाभ्याम् सचनस्तमाभिः
चतुर्थीसचनस्तमायै सचनस्तमाभ्याम् सचनस्तमाभ्यः
पञ्चमीसचनस्तमायाः सचनस्तमाभ्याम् सचनस्तमाभ्यः
षष्ठीसचनस्तमायाः सचनस्तमयोः सचनस्तमानाम्
सप्तमीसचनस्तमायाम् सचनस्तमयोः सचनस्तमासु

अव्यय ॰सचनस्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria