Declension table of ?sabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativesabrāhmaṇaḥ sabrāhmaṇau sabrāhmaṇāḥ
Vocativesabrāhmaṇa sabrāhmaṇau sabrāhmaṇāḥ
Accusativesabrāhmaṇam sabrāhmaṇau sabrāhmaṇān
Instrumentalsabrāhmaṇena sabrāhmaṇābhyām sabrāhmaṇaiḥ sabrāhmaṇebhiḥ
Dativesabrāhmaṇāya sabrāhmaṇābhyām sabrāhmaṇebhyaḥ
Ablativesabrāhmaṇāt sabrāhmaṇābhyām sabrāhmaṇebhyaḥ
Genitivesabrāhmaṇasya sabrāhmaṇayoḥ sabrāhmaṇānām
Locativesabrāhmaṇe sabrāhmaṇayoḥ sabrāhmaṇeṣu

Compound sabrāhmaṇa -

Adverb -sabrāhmaṇam -sabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria