सुबन्तावली ?सभव

Roma

पुमान्एकद्विबहु
प्रथमासभवः सभवौ सभवाः
सम्बोधनम्सभव सभवौ सभवाः
द्वितीयासभवम् सभवौ सभवान्
तृतीयासभवेन सभवाभ्याम् सभवैः सभवेभिः
चतुर्थीसभवाय सभवाभ्याम् सभवेभ्यः
पञ्चमीसभवात् सभवाभ्याम् सभवेभ्यः
षष्ठीसभवस्य सभवयोः सभवानाम्
सप्तमीसभवे सभवयोः सभवेषु

समास सभव

अव्यय ॰सभवम् ॰सभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria