Declension table of ?sabhaṅgā

Deva

FeminineSingularDualPlural
Nominativesabhaṅgā sabhaṅge sabhaṅgāḥ
Vocativesabhaṅge sabhaṅge sabhaṅgāḥ
Accusativesabhaṅgām sabhaṅge sabhaṅgāḥ
Instrumentalsabhaṅgayā sabhaṅgābhyām sabhaṅgābhiḥ
Dativesabhaṅgāyai sabhaṅgābhyām sabhaṅgābhyaḥ
Ablativesabhaṅgāyāḥ sabhaṅgābhyām sabhaṅgābhyaḥ
Genitivesabhaṅgāyāḥ sabhaṅgayoḥ sabhaṅgānām
Locativesabhaṅgāyām sabhaṅgayoḥ sabhaṅgāsu

Adverb -sabhaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria