Declension table of ?sabhāstāra

Deva

MasculineSingularDualPlural
Nominativesabhāstāraḥ sabhāstārau sabhāstārāḥ
Vocativesabhāstāra sabhāstārau sabhāstārāḥ
Accusativesabhāstāram sabhāstārau sabhāstārān
Instrumentalsabhāstāreṇa sabhāstārābhyām sabhāstāraiḥ sabhāstārebhiḥ
Dativesabhāstārāya sabhāstārābhyām sabhāstārebhyaḥ
Ablativesabhāstārāt sabhāstārābhyām sabhāstārebhyaḥ
Genitivesabhāstārasya sabhāstārayoḥ sabhāstārāṇām
Locativesabhāstāre sabhāstārayoḥ sabhāstāreṣu

Compound sabhāstāra -

Adverb -sabhāstāram -sabhāstārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria