Declension table of ?sabhājyamāna

Deva

MasculineSingularDualPlural
Nominativesabhājyamānaḥ sabhājyamānau sabhājyamānāḥ
Vocativesabhājyamāna sabhājyamānau sabhājyamānāḥ
Accusativesabhājyamānam sabhājyamānau sabhājyamānān
Instrumentalsabhājyamānena sabhājyamānābhyām sabhājyamānaiḥ sabhājyamānebhiḥ
Dativesabhājyamānāya sabhājyamānābhyām sabhājyamānebhyaḥ
Ablativesabhājyamānāt sabhājyamānābhyām sabhājyamānebhyaḥ
Genitivesabhājyamānasya sabhājyamānayoḥ sabhājyamānānām
Locativesabhājyamāne sabhājyamānayoḥ sabhājyamāneṣu

Compound sabhājyamāna -

Adverb -sabhājyamānam -sabhājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria