Declension table of ?sabhājitavatī

Deva

FeminineSingularDualPlural
Nominativesabhājitavatī sabhājitavatyau sabhājitavatyaḥ
Vocativesabhājitavati sabhājitavatyau sabhājitavatyaḥ
Accusativesabhājitavatīm sabhājitavatyau sabhājitavatīḥ
Instrumentalsabhājitavatyā sabhājitavatībhyām sabhājitavatībhiḥ
Dativesabhājitavatyai sabhājitavatībhyām sabhājitavatībhyaḥ
Ablativesabhājitavatyāḥ sabhājitavatībhyām sabhājitavatībhyaḥ
Genitivesabhājitavatyāḥ sabhājitavatyoḥ sabhājitavatīnām
Locativesabhājitavatyām sabhājitavatyoḥ sabhājitavatīṣu

Compound sabhājitavati - sabhājitavatī -

Adverb -sabhājitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria