Declension table of ?sabhājitavat

Deva

MasculineSingularDualPlural
Nominativesabhājitavān sabhājitavantau sabhājitavantaḥ
Vocativesabhājitavan sabhājitavantau sabhājitavantaḥ
Accusativesabhājitavantam sabhājitavantau sabhājitavataḥ
Instrumentalsabhājitavatā sabhājitavadbhyām sabhājitavadbhiḥ
Dativesabhājitavate sabhājitavadbhyām sabhājitavadbhyaḥ
Ablativesabhājitavataḥ sabhājitavadbhyām sabhājitavadbhyaḥ
Genitivesabhājitavataḥ sabhājitavatoḥ sabhājitavatām
Locativesabhājitavati sabhājitavatoḥ sabhājitavatsu

Compound sabhājitavat -

Adverb -sabhājitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria