Declension table of ?sabhājayitavyā

Deva

FeminineSingularDualPlural
Nominativesabhājayitavyā sabhājayitavye sabhājayitavyāḥ
Vocativesabhājayitavye sabhājayitavye sabhājayitavyāḥ
Accusativesabhājayitavyām sabhājayitavye sabhājayitavyāḥ
Instrumentalsabhājayitavyayā sabhājayitavyābhyām sabhājayitavyābhiḥ
Dativesabhājayitavyāyai sabhājayitavyābhyām sabhājayitavyābhyaḥ
Ablativesabhājayitavyāyāḥ sabhājayitavyābhyām sabhājayitavyābhyaḥ
Genitivesabhājayitavyāyāḥ sabhājayitavyayoḥ sabhājayitavyānām
Locativesabhājayitavyāyām sabhājayitavyayoḥ sabhājayitavyāsu

Adverb -sabhājayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria