Declension table of ?sabhājayitavya

Deva

MasculineSingularDualPlural
Nominativesabhājayitavyaḥ sabhājayitavyau sabhājayitavyāḥ
Vocativesabhājayitavya sabhājayitavyau sabhājayitavyāḥ
Accusativesabhājayitavyam sabhājayitavyau sabhājayitavyān
Instrumentalsabhājayitavyena sabhājayitavyābhyām sabhājayitavyaiḥ sabhājayitavyebhiḥ
Dativesabhājayitavyāya sabhājayitavyābhyām sabhājayitavyebhyaḥ
Ablativesabhājayitavyāt sabhājayitavyābhyām sabhājayitavyebhyaḥ
Genitivesabhājayitavyasya sabhājayitavyayoḥ sabhājayitavyānām
Locativesabhājayitavye sabhājayitavyayoḥ sabhājayitavyeṣu

Compound sabhājayitavya -

Adverb -sabhājayitavyam -sabhājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria