Declension table of ?sabhājayiṣyat

Deva

NeuterSingularDualPlural
Nominativesabhājayiṣyat sabhājayiṣyantī sabhājayiṣyatī sabhājayiṣyanti
Vocativesabhājayiṣyat sabhājayiṣyantī sabhājayiṣyatī sabhājayiṣyanti
Accusativesabhājayiṣyat sabhājayiṣyantī sabhājayiṣyatī sabhājayiṣyanti
Instrumentalsabhājayiṣyatā sabhājayiṣyadbhyām sabhājayiṣyadbhiḥ
Dativesabhājayiṣyate sabhājayiṣyadbhyām sabhājayiṣyadbhyaḥ
Ablativesabhājayiṣyataḥ sabhājayiṣyadbhyām sabhājayiṣyadbhyaḥ
Genitivesabhājayiṣyataḥ sabhājayiṣyatoḥ sabhājayiṣyatām
Locativesabhājayiṣyati sabhājayiṣyatoḥ sabhājayiṣyatsu

Adverb -sabhājayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria