Declension table of ?sabhājayiṣyat

Deva

MasculineSingularDualPlural
Nominativesabhājayiṣyan sabhājayiṣyantau sabhājayiṣyantaḥ
Vocativesabhājayiṣyan sabhājayiṣyantau sabhājayiṣyantaḥ
Accusativesabhājayiṣyantam sabhājayiṣyantau sabhājayiṣyataḥ
Instrumentalsabhājayiṣyatā sabhājayiṣyadbhyām sabhājayiṣyadbhiḥ
Dativesabhājayiṣyate sabhājayiṣyadbhyām sabhājayiṣyadbhyaḥ
Ablativesabhājayiṣyataḥ sabhājayiṣyadbhyām sabhājayiṣyadbhyaḥ
Genitivesabhājayiṣyataḥ sabhājayiṣyatoḥ sabhājayiṣyatām
Locativesabhājayiṣyati sabhājayiṣyatoḥ sabhājayiṣyatsu

Compound sabhājayiṣyat -

Adverb -sabhājayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria