Declension table of ?sabhājayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesabhājayiṣyantī sabhājayiṣyantyau sabhājayiṣyantyaḥ
Vocativesabhājayiṣyanti sabhājayiṣyantyau sabhājayiṣyantyaḥ
Accusativesabhājayiṣyantīm sabhājayiṣyantyau sabhājayiṣyantīḥ
Instrumentalsabhājayiṣyantyā sabhājayiṣyantībhyām sabhājayiṣyantībhiḥ
Dativesabhājayiṣyantyai sabhājayiṣyantībhyām sabhājayiṣyantībhyaḥ
Ablativesabhājayiṣyantyāḥ sabhājayiṣyantībhyām sabhājayiṣyantībhyaḥ
Genitivesabhājayiṣyantyāḥ sabhājayiṣyantyoḥ sabhājayiṣyantīnām
Locativesabhājayiṣyantyām sabhājayiṣyantyoḥ sabhājayiṣyantīṣu

Compound sabhājayiṣyanti - sabhājayiṣyantī -

Adverb -sabhājayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria