Declension table of ?sabhājayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesabhājayiṣyamāṇā sabhājayiṣyamāṇe sabhājayiṣyamāṇāḥ
Vocativesabhājayiṣyamāṇe sabhājayiṣyamāṇe sabhājayiṣyamāṇāḥ
Accusativesabhājayiṣyamāṇām sabhājayiṣyamāṇe sabhājayiṣyamāṇāḥ
Instrumentalsabhājayiṣyamāṇayā sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇābhiḥ
Dativesabhājayiṣyamāṇāyai sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇābhyaḥ
Ablativesabhājayiṣyamāṇāyāḥ sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇābhyaḥ
Genitivesabhājayiṣyamāṇāyāḥ sabhājayiṣyamāṇayoḥ sabhājayiṣyamāṇānām
Locativesabhājayiṣyamāṇāyām sabhājayiṣyamāṇayoḥ sabhājayiṣyamāṇāsu

Adverb -sabhājayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria