Declension table of ?sabhājayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesabhājayiṣyamāṇam sabhājayiṣyamāṇe sabhājayiṣyamāṇāni
Vocativesabhājayiṣyamāṇa sabhājayiṣyamāṇe sabhājayiṣyamāṇāni
Accusativesabhājayiṣyamāṇam sabhājayiṣyamāṇe sabhājayiṣyamāṇāni
Instrumentalsabhājayiṣyamāṇena sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇaiḥ
Dativesabhājayiṣyamāṇāya sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇebhyaḥ
Ablativesabhājayiṣyamāṇāt sabhājayiṣyamāṇābhyām sabhājayiṣyamāṇebhyaḥ
Genitivesabhājayiṣyamāṇasya sabhājayiṣyamāṇayoḥ sabhājayiṣyamāṇānām
Locativesabhājayiṣyamāṇe sabhājayiṣyamāṇayoḥ sabhājayiṣyamāṇeṣu

Compound sabhājayiṣyamāṇa -

Adverb -sabhājayiṣyamāṇam -sabhājayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria