सुबन्तावली ?सभाजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासभाजयिष्यमाणः सभाजयिष्यमाणौ सभाजयिष्यमाणाः
सम्बोधनम्सभाजयिष्यमाण सभाजयिष्यमाणौ सभाजयिष्यमाणाः
द्वितीयासभाजयिष्यमाणम् सभाजयिष्यमाणौ सभाजयिष्यमाणान्
तृतीयासभाजयिष्यमाणेन सभाजयिष्यमाणाभ्याम् सभाजयिष्यमाणैः सभाजयिष्यमाणेभिः
चतुर्थीसभाजयिष्यमाणाय सभाजयिष्यमाणाभ्याम् सभाजयिष्यमाणेभ्यः
पञ्चमीसभाजयिष्यमाणात् सभाजयिष्यमाणाभ्याम् सभाजयिष्यमाणेभ्यः
षष्ठीसभाजयिष्यमाणस्य सभाजयिष्यमाणयोः सभाजयिष्यमाणानाम्
सप्तमीसभाजयिष्यमाणे सभाजयिष्यमाणयोः सभाजयिष्यमाणेषु

समास सभाजयिष्यमाण

अव्यय ॰सभाजयिष्यमाणम् ॰सभाजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria