Declension table of ?sabhājayat

Deva

MasculineSingularDualPlural
Nominativesabhājayan sabhājayantau sabhājayantaḥ
Vocativesabhājayan sabhājayantau sabhājayantaḥ
Accusativesabhājayantam sabhājayantau sabhājayataḥ
Instrumentalsabhājayatā sabhājayadbhyām sabhājayadbhiḥ
Dativesabhājayate sabhājayadbhyām sabhājayadbhyaḥ
Ablativesabhājayataḥ sabhājayadbhyām sabhājayadbhyaḥ
Genitivesabhājayataḥ sabhājayatoḥ sabhājayatām
Locativesabhājayati sabhājayatoḥ sabhājayatsu

Compound sabhājayat -

Adverb -sabhājayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria