Declension table of ?sabhājayantī

Deva

FeminineSingularDualPlural
Nominativesabhājayantī sabhājayantyau sabhājayantyaḥ
Vocativesabhājayanti sabhājayantyau sabhājayantyaḥ
Accusativesabhājayantīm sabhājayantyau sabhājayantīḥ
Instrumentalsabhājayantyā sabhājayantībhyām sabhājayantībhiḥ
Dativesabhājayantyai sabhājayantībhyām sabhājayantībhyaḥ
Ablativesabhājayantyāḥ sabhājayantībhyām sabhājayantībhyaḥ
Genitivesabhājayantyāḥ sabhājayantyoḥ sabhājayantīnām
Locativesabhājayantyām sabhājayantyoḥ sabhājayantīṣu

Compound sabhājayanti - sabhājayantī -

Adverb -sabhājayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria