Declension table of ?sabhājayamāna

Deva

NeuterSingularDualPlural
Nominativesabhājayamānam sabhājayamāne sabhājayamānāni
Vocativesabhājayamāna sabhājayamāne sabhājayamānāni
Accusativesabhājayamānam sabhājayamāne sabhājayamānāni
Instrumentalsabhājayamānena sabhājayamānābhyām sabhājayamānaiḥ
Dativesabhājayamānāya sabhājayamānābhyām sabhājayamānebhyaḥ
Ablativesabhājayamānāt sabhājayamānābhyām sabhājayamānebhyaḥ
Genitivesabhājayamānasya sabhājayamānayoḥ sabhājayamānānām
Locativesabhājayamāne sabhājayamānayoḥ sabhājayamāneṣu

Compound sabhājayamāna -

Adverb -sabhājayamānam -sabhājayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria