Declension table of ?sabhājanīya

Deva

MasculineSingularDualPlural
Nominativesabhājanīyaḥ sabhājanīyau sabhājanīyāḥ
Vocativesabhājanīya sabhājanīyau sabhājanīyāḥ
Accusativesabhājanīyam sabhājanīyau sabhājanīyān
Instrumentalsabhājanīyena sabhājanīyābhyām sabhājanīyaiḥ sabhājanīyebhiḥ
Dativesabhājanīyāya sabhājanīyābhyām sabhājanīyebhyaḥ
Ablativesabhājanīyāt sabhājanīyābhyām sabhājanīyebhyaḥ
Genitivesabhājanīyasya sabhājanīyayoḥ sabhājanīyānām
Locativesabhājanīye sabhājanīyayoḥ sabhājanīyeṣu

Compound sabhājanīya -

Adverb -sabhājanīyam -sabhājanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria