Declension table of ?sabhṛkuṭīmukha

Deva

NeuterSingularDualPlural
Nominativesabhṛkuṭīmukham sabhṛkuṭīmukhe sabhṛkuṭīmukhāni
Vocativesabhṛkuṭīmukha sabhṛkuṭīmukhe sabhṛkuṭīmukhāni
Accusativesabhṛkuṭīmukham sabhṛkuṭīmukhe sabhṛkuṭīmukhāni
Instrumentalsabhṛkuṭīmukhena sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhaiḥ
Dativesabhṛkuṭīmukhāya sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhebhyaḥ
Ablativesabhṛkuṭīmukhāt sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhebhyaḥ
Genitivesabhṛkuṭīmukhasya sabhṛkuṭīmukhayoḥ sabhṛkuṭīmukhānām
Locativesabhṛkuṭīmukhe sabhṛkuṭīmukhayoḥ sabhṛkuṭīmukheṣu

Compound sabhṛkuṭīmukha -

Adverb -sabhṛkuṭīmukham -sabhṛkuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria