Declension table of ?sabalānuga

Deva

NeuterSingularDualPlural
Nominativesabalānugam sabalānuge sabalānugāni
Vocativesabalānuga sabalānuge sabalānugāni
Accusativesabalānugam sabalānuge sabalānugāni
Instrumentalsabalānugena sabalānugābhyām sabalānugaiḥ
Dativesabalānugāya sabalānugābhyām sabalānugebhyaḥ
Ablativesabalānugāt sabalānugābhyām sabalānugebhyaḥ
Genitivesabalānugasya sabalānugayoḥ sabalānugānām
Locativesabalānuge sabalānugayoḥ sabalānugeṣu

Compound sabalānuga -

Adverb -sabalānugam -sabalānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria