Declension table of ?sabāndhava

Deva

MasculineSingularDualPlural
Nominativesabāndhavaḥ sabāndhavau sabāndhavāḥ
Vocativesabāndhava sabāndhavau sabāndhavāḥ
Accusativesabāndhavam sabāndhavau sabāndhavān
Instrumentalsabāndhavena sabāndhavābhyām sabāndhavaiḥ sabāndhavebhiḥ
Dativesabāndhavāya sabāndhavābhyām sabāndhavebhyaḥ
Ablativesabāndhavāt sabāndhavābhyām sabāndhavebhyaḥ
Genitivesabāndhavasya sabāndhavayoḥ sabāndhavānām
Locativesabāndhave sabāndhavayoḥ sabāndhaveṣu

Compound sabāndhava -

Adverb -sabāndhavam -sabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria