Declension table of ?sāścarya

Deva

MasculineSingularDualPlural
Nominativesāścaryaḥ sāścaryau sāścaryāḥ
Vocativesāścarya sāścaryau sāścaryāḥ
Accusativesāścaryam sāścaryau sāścaryān
Instrumentalsāścaryeṇa sāścaryābhyām sāścaryaiḥ sāścaryebhiḥ
Dativesāścaryāya sāścaryābhyām sāścaryebhyaḥ
Ablativesāścaryāt sāścaryābhyām sāścaryebhyaḥ
Genitivesāścaryasya sāścaryayoḥ sāścaryāṇām
Locativesāścarye sāścaryayoḥ sāścaryeṣu

Compound sāścarya -

Adverb -sāścaryam -sāścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria