Declension table of ?sāyitavat

Deva

NeuterSingularDualPlural
Nominativesāyitavat sāyitavantī sāyitavatī sāyitavanti
Vocativesāyitavat sāyitavantī sāyitavatī sāyitavanti
Accusativesāyitavat sāyitavantī sāyitavatī sāyitavanti
Instrumentalsāyitavatā sāyitavadbhyām sāyitavadbhiḥ
Dativesāyitavate sāyitavadbhyām sāyitavadbhyaḥ
Ablativesāyitavataḥ sāyitavadbhyām sāyitavadbhyaḥ
Genitivesāyitavataḥ sāyitavatoḥ sāyitavatām
Locativesāyitavati sāyitavatoḥ sāyitavatsu

Adverb -sāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria