Declension table of ?sāyita

Deva

NeuterSingularDualPlural
Nominativesāyitam sāyite sāyitāni
Vocativesāyita sāyite sāyitāni
Accusativesāyitam sāyite sāyitāni
Instrumentalsāyitena sāyitābhyām sāyitaiḥ
Dativesāyitāya sāyitābhyām sāyitebhyaḥ
Ablativesāyitāt sāyitābhyām sāyitebhyaḥ
Genitivesāyitasya sāyitayoḥ sāyitānām
Locativesāyite sāyitayoḥ sāyiteṣu

Compound sāyita -

Adverb -sāyitam -sāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria