Declension table of ?sāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāyayiṣyan sāyayiṣyantau sāyayiṣyantaḥ
Vocativesāyayiṣyan sāyayiṣyantau sāyayiṣyantaḥ
Accusativesāyayiṣyantam sāyayiṣyantau sāyayiṣyataḥ
Instrumentalsāyayiṣyatā sāyayiṣyadbhyām sāyayiṣyadbhiḥ
Dativesāyayiṣyate sāyayiṣyadbhyām sāyayiṣyadbhyaḥ
Ablativesāyayiṣyataḥ sāyayiṣyadbhyām sāyayiṣyadbhyaḥ
Genitivesāyayiṣyataḥ sāyayiṣyatoḥ sāyayiṣyatām
Locativesāyayiṣyati sāyayiṣyatoḥ sāyayiṣyatsu

Compound sāyayiṣyat -

Adverb -sāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria