सुबन्तावली ?साययिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासाययिष्यन्ती साययिष्यन्त्यौ साययिष्यन्त्यः
सम्बोधनम्साययिष्यन्ति साययिष्यन्त्यौ साययिष्यन्त्यः
द्वितीयासाययिष्यन्तीम् साययिष्यन्त्यौ साययिष्यन्तीः
तृतीयासाययिष्यन्त्या साययिष्यन्तीभ्याम् साययिष्यन्तीभिः
चतुर्थीसाययिष्यन्त्यै साययिष्यन्तीभ्याम् साययिष्यन्तीभ्यः
पञ्चमीसाययिष्यन्त्याः साययिष्यन्तीभ्याम् साययिष्यन्तीभ्यः
षष्ठीसाययिष्यन्त्याः साययिष्यन्त्योः साययिष्यन्तीनाम्
सप्तमीसाययिष्यन्त्याम् साययिष्यन्त्योः साययिष्यन्तीषु

समास साययिष्यन्ति साययिष्यन्ती

अव्यय ॰साययिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria