Declension table of ?sāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāyayiṣyamāṇā sāyayiṣyamāṇe sāyayiṣyamāṇāḥ
Vocativesāyayiṣyamāṇe sāyayiṣyamāṇe sāyayiṣyamāṇāḥ
Accusativesāyayiṣyamāṇām sāyayiṣyamāṇe sāyayiṣyamāṇāḥ
Instrumentalsāyayiṣyamāṇayā sāyayiṣyamāṇābhyām sāyayiṣyamāṇābhiḥ
Dativesāyayiṣyamāṇāyai sāyayiṣyamāṇābhyām sāyayiṣyamāṇābhyaḥ
Ablativesāyayiṣyamāṇāyāḥ sāyayiṣyamāṇābhyām sāyayiṣyamāṇābhyaḥ
Genitivesāyayiṣyamāṇāyāḥ sāyayiṣyamāṇayoḥ sāyayiṣyamāṇānām
Locativesāyayiṣyamāṇāyām sāyayiṣyamāṇayoḥ sāyayiṣyamāṇāsu

Adverb -sāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria