सुबन्तावली ?साययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासाययिष्यमाणः साययिष्यमाणौ साययिष्यमाणाः
सम्बोधनम्साययिष्यमाण साययिष्यमाणौ साययिष्यमाणाः
द्वितीयासाययिष्यमाणम् साययिष्यमाणौ साययिष्यमाणान्
तृतीयासाययिष्यमाणेन साययिष्यमाणाभ्याम् साययिष्यमाणैः साययिष्यमाणेभिः
चतुर्थीसाययिष्यमाणाय साययिष्यमाणाभ्याम् साययिष्यमाणेभ्यः
पञ्चमीसाययिष्यमाणात् साययिष्यमाणाभ्याम् साययिष्यमाणेभ्यः
षष्ठीसाययिष्यमाणस्य साययिष्यमाणयोः साययिष्यमाणानाम्
सप्तमीसाययिष्यमाणे साययिष्यमाणयोः साययिष्यमाणेषु

समास साययिष्यमाण

अव्यय ॰साययिष्यमाणम् ॰साययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria