सुबन्तावली ?सायन्तनसमय

Roma

पुमान्एकद्विबहु
प्रथमासायन्तनसमयः सायन्तनसमयौ सायन्तनसमयाः
सम्बोधनम्सायन्तनसमय सायन्तनसमयौ सायन्तनसमयाः
द्वितीयासायन्तनसमयम् सायन्तनसमयौ सायन्तनसमयान्
तृतीयासायन्तनसमयेन सायन्तनसमयाभ्याम् सायन्तनसमयैः सायन्तनसमयेभिः
चतुर्थीसायन्तनसमयाय सायन्तनसमयाभ्याम् सायन्तनसमयेभ्यः
पञ्चमीसायन्तनसमयात् सायन्तनसमयाभ्याम् सायन्तनसमयेभ्यः
षष्ठीसायन्तनसमयस्य सायन्तनसमययोः सायन्तनसमयानाम्
सप्तमीसायन्तनसमये सायन्तनसमययोः सायन्तनसमयेषु

समास सायन्तनसमय

अव्यय ॰सायन्तनसमयम् ॰सायन्तनसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria