सुबन्तावली ?सायन्तनमल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमासायन्तनमल्लिका सायन्तनमल्लिके सायन्तनमल्लिकाः
सम्बोधनम्सायन्तनमल्लिके सायन्तनमल्लिके सायन्तनमल्लिकाः
द्वितीयासायन्तनमल्लिकाम् सायन्तनमल्लिके सायन्तनमल्लिकाः
तृतीयासायन्तनमल्लिकया सायन्तनमल्लिकाभ्याम् सायन्तनमल्लिकाभिः
चतुर्थीसायन्तनमल्लिकायै सायन्तनमल्लिकाभ्याम् सायन्तनमल्लिकाभ्यः
पञ्चमीसायन्तनमल्लिकायाः सायन्तनमल्लिकाभ्याम् सायन्तनमल्लिकाभ्यः
षष्ठीसायन्तनमल्लिकायाः सायन्तनमल्लिकयोः सायन्तनमल्लिकानाम्
सप्तमीसायन्तनमल्लिकायाम् सायन्तनमल्लिकयोः सायन्तनमल्लिकासु

अव्यय ॰सायन्तनमल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria