Declension table of ?sāyanīya

Deva

MasculineSingularDualPlural
Nominativesāyanīyaḥ sāyanīyau sāyanīyāḥ
Vocativesāyanīya sāyanīyau sāyanīyāḥ
Accusativesāyanīyam sāyanīyau sāyanīyān
Instrumentalsāyanīyena sāyanīyābhyām sāyanīyaiḥ sāyanīyebhiḥ
Dativesāyanīyāya sāyanīyābhyām sāyanīyebhyaḥ
Ablativesāyanīyāt sāyanīyābhyām sāyanīyebhyaḥ
Genitivesāyanīyasya sāyanīyayoḥ sāyanīyānām
Locativesāyanīye sāyanīyayoḥ sāyanīyeṣu

Compound sāyanīya -

Adverb -sāyanīyam -sāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria