सुबन्तावली ?सायम्प्रातर्दोह

Roma

पुमान्एकद्विबहु
प्रथमासायम्प्रातर्दोहः सायम्प्रातर्दोहौ सायम्प्रातर्दोहाः
सम्बोधनम्सायम्प्रातर्दोह सायम्प्रातर्दोहौ सायम्प्रातर्दोहाः
द्वितीयासायम्प्रातर्दोहम् सायम्प्रातर्दोहौ सायम्प्रातर्दोहान्
तृतीयासायम्प्रातर्दोहेन सायम्प्रातर्दोहाभ्याम् सायम्प्रातर्दोहैः सायम्प्रातर्दोहेभिः
चतुर्थीसायम्प्रातर्दोहाय सायम्प्रातर्दोहाभ्याम् सायम्प्रातर्दोहेभ्यः
पञ्चमीसायम्प्रातर्दोहात् सायम्प्रातर्दोहाभ्याम् सायम्प्रातर्दोहेभ्यः
षष्ठीसायम्प्रातर्दोहस्य सायम्प्रातर्दोहयोः सायम्प्रातर्दोहानाम्
सप्तमीसायम्प्रातर्दोहे सायम्प्रातर्दोहयोः सायम्प्रातर्दोहेषु

समास सायम्प्रातर्दोह

अव्यय ॰सायम्प्रातर्दोहम् ॰सायम्प्रातर्दोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria