सुबन्तावली ?सायम्प्रातराशिनी

Roma

स्त्रीएकद्विबहु
प्रथमासायम्प्रातराशिनी सायम्प्रातराशिन्यौ सायम्प्रातराशिन्यः
सम्बोधनम्सायम्प्रातराशिनि सायम्प्रातराशिन्यौ सायम्प्रातराशिन्यः
द्वितीयासायम्प्रातराशिनीम् सायम्प्रातराशिन्यौ सायम्प्रातराशिनीः
तृतीयासायम्प्रातराशिन्या सायम्प्रातराशिनीभ्याम् सायम्प्रातराशिनीभिः
चतुर्थीसायम्प्रातराशिन्यै सायम्प्रातराशिनीभ्याम् सायम्प्रातराशिनीभ्यः
पञ्चमीसायम्प्रातराशिन्याः सायम्प्रातराशिनीभ्याम् सायम्प्रातराशिनीभ्यः
षष्ठीसायम्प्रातराशिन्याः सायम्प्रातराशिन्योः सायम्प्रातराशिनीनाम्
सप्तमीसायम्प्रातराशिन्याम् सायम्प्रातराशिन्योः सायम्प्रातराशिनीषु

समास सायम्प्रातराशिनि सायम्प्रातराशिनी

अव्यय ॰सायम्प्रातराशिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria