सुबन्तावली ?सायम्प्रातराशिन्

Roma

पुमान्एकद्विबहु
प्रथमासायम्प्रातराशी सायम्प्रातराशिनौ सायम्प्रातराशिनः
सम्बोधनम्सायम्प्रातराशिन् सायम्प्रातराशिनौ सायम्प्रातराशिनः
द्वितीयासायम्प्रातराशिनम् सायम्प्रातराशिनौ सायम्प्रातराशिनः
तृतीयासायम्प्रातराशिना सायम्प्रातराशिभ्याम् सायम्प्रातराशिभिः
चतुर्थीसायम्प्रातराशिने सायम्प्रातराशिभ्याम् सायम्प्रातराशिभ्यः
पञ्चमीसायम्प्रातराशिनः सायम्प्रातराशिभ्याम् सायम्प्रातराशिभ्यः
षष्ठीसायम्प्रातराशिनः सायम्प्रातराशिनोः सायम्प्रातराशिनाम्
सप्तमीसायम्प्रातराशिनि सायम्प्रातराशिनोः सायम्प्रातराशिषु

समास सायम्प्रातराशि

अव्यय ॰सायम्प्रातराशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria