सुबन्तावली ?सायम्प्रातराहुति

Roma

स्त्रीएकद्विबहु
प्रथमासायम्प्रातराहुतिः सायम्प्रातराहुती सायम्प्रातराहुतयः
सम्बोधनम्सायम्प्रातराहुते सायम्प्रातराहुती सायम्प्रातराहुतयः
द्वितीयासायम्प्रातराहुतिम् सायम्प्रातराहुती सायम्प्रातराहुतीः
तृतीयासायम्प्रातराहुत्या सायम्प्रातराहुतिभ्याम् सायम्प्रातराहुतिभिः
चतुर्थीसायम्प्रातराहुत्यै सायम्प्रातराहुतये सायम्प्रातराहुतिभ्याम् सायम्प्रातराहुतिभ्यः
पञ्चमीसायम्प्रातराहुत्याः सायम्प्रातराहुतेः सायम्प्रातराहुतिभ्याम् सायम्प्रातराहुतिभ्यः
षष्ठीसायम्प्रातराहुत्याः सायम्प्रातराहुतेः सायम्प्रातराहुत्योः सायम्प्रातराहुतीनाम्
सप्तमीसायम्प्रातराहुत्याम् सायम्प्रातराहुतौ सायम्प्रातराहुत्योः सायम्प्रातराहुतिषु

समास सायम्प्रातराहुति

अव्यय ॰सायम्प्रातराहुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria