सुबन्तावली ?सायम्मन्त्र

Roma

पुमान्एकद्विबहु
प्रथमासायम्मन्त्रः सायम्मन्त्रौ सायम्मन्त्राः
सम्बोधनम्सायम्मन्त्र सायम्मन्त्रौ सायम्मन्त्राः
द्वितीयासायम्मन्त्रम् सायम्मन्त्रौ सायम्मन्त्रान्
तृतीयासायम्मन्त्रेण सायम्मन्त्राभ्याम् सायम्मन्त्रैः सायम्मन्त्रेभिः
चतुर्थीसायम्मन्त्राय सायम्मन्त्राभ्याम् सायम्मन्त्रेभ्यः
पञ्चमीसायम्मन्त्रात् सायम्मन्त्राभ्याम् सायम्मन्त्रेभ्यः
षष्ठीसायम्मन्त्रस्य सायम्मन्त्रयोः सायम्मन्त्राणाम्
सप्तमीसायम्मन्त्रे सायम्मन्त्रयोः सायम्मन्त्रेषु

समास सायम्मन्त्र

अव्यय ॰सायम्मन्त्रम् ॰सायम्मन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria