सुबन्तावली ?सावित्रचयनपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमासावित्रचयनपद्धतिः सावित्रचयनपद्धती सावित्रचयनपद्धतयः
सम्बोधनम्सावित्रचयनपद्धते सावित्रचयनपद्धती सावित्रचयनपद्धतयः
द्वितीयासावित्रचयनपद्धतिम् सावित्रचयनपद्धती सावित्रचयनपद्धतीः
तृतीयासावित्रचयनपद्धत्या सावित्रचयनपद्धतिभ्याम् सावित्रचयनपद्धतिभिः
चतुर्थीसावित्रचयनपद्धत्यै सावित्रचयनपद्धतये सावित्रचयनपद्धतिभ्याम् सावित्रचयनपद्धतिभ्यः
पञ्चमीसावित्रचयनपद्धत्याः सावित्रचयनपद्धतेः सावित्रचयनपद्धतिभ्याम् सावित्रचयनपद्धतिभ्यः
षष्ठीसावित्रचयनपद्धत्याः सावित्रचयनपद्धतेः सावित्रचयनपद्धत्योः सावित्रचयनपद्धतीनाम्
सप्तमीसावित्रचयनपद्धत्याम् सावित्रचयनपद्धतौ सावित्रचयनपद्धत्योः सावित्रचयनपद्धतिषु

समास सावित्रचयनपद्धति

अव्यय ॰सावित्रचयनपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria