Declension table of ?sāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativesāvaśeṣā sāvaśeṣe sāvaśeṣāḥ
Vocativesāvaśeṣe sāvaśeṣe sāvaśeṣāḥ
Accusativesāvaśeṣām sāvaśeṣe sāvaśeṣāḥ
Instrumentalsāvaśeṣayā sāvaśeṣābhyām sāvaśeṣābhiḥ
Dativesāvaśeṣāyai sāvaśeṣābhyām sāvaśeṣābhyaḥ
Ablativesāvaśeṣāyāḥ sāvaśeṣābhyām sāvaśeṣābhyaḥ
Genitivesāvaśeṣāyāḥ sāvaśeṣayoḥ sāvaśeṣāṇām
Locativesāvaśeṣāyām sāvaśeṣayoḥ sāvaśeṣāsu

Adverb -sāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria