सुबन्तावली ?सावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासावयिष्यन्ती सावयिष्यन्त्यौ सावयिष्यन्त्यः
सम्बोधनम्सावयिष्यन्ति सावयिष्यन्त्यौ सावयिष्यन्त्यः
द्वितीयासावयिष्यन्तीम् सावयिष्यन्त्यौ सावयिष्यन्तीः
तृतीयासावयिष्यन्त्या सावयिष्यन्तीभ्याम् सावयिष्यन्तीभिः
चतुर्थीसावयिष्यन्त्यै सावयिष्यन्तीभ्याम् सावयिष्यन्तीभ्यः
पञ्चमीसावयिष्यन्त्याः सावयिष्यन्तीभ्याम् सावयिष्यन्तीभ्यः
षष्ठीसावयिष्यन्त्याः सावयिष्यन्त्योः सावयिष्यन्तीनाम्
सप्तमीसावयिष्यन्त्याम् सावयिष्यन्त्योः सावयिष्यन्तीषु

समास सावयिष्यन्ति सावयिष्यन्ती

अव्यय ॰सावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria