सुबन्तावली ?सावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासावयिष्यमाणः सावयिष्यमाणौ सावयिष्यमाणाः
सम्बोधनम्सावयिष्यमाण सावयिष्यमाणौ सावयिष्यमाणाः
द्वितीयासावयिष्यमाणम् सावयिष्यमाणौ सावयिष्यमाणान्
तृतीयासावयिष्यमाणेन सावयिष्यमाणाभ्याम् सावयिष्यमाणैः सावयिष्यमाणेभिः
चतुर्थीसावयिष्यमाणाय सावयिष्यमाणाभ्याम् सावयिष्यमाणेभ्यः
पञ्चमीसावयिष्यमाणात् सावयिष्यमाणाभ्याम् सावयिष्यमाणेभ्यः
षष्ठीसावयिष्यमाणस्य सावयिष्यमाणयोः सावयिष्यमाणानाम्
सप्तमीसावयिष्यमाणे सावयिष्यमाणयोः सावयिष्यमाणेषु

समास सावयिष्यमाण

अव्यय ॰सावयिष्यमाणम् ॰सावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria