सुबन्तावली ?सावधान्यमान

Roma

पुमान्एकद्विबहु
प्रथमासावधान्यमानः सावधान्यमानौ सावधान्यमानाः
सम्बोधनम्सावधान्यमान सावधान्यमानौ सावधान्यमानाः
द्वितीयासावधान्यमानम् सावधान्यमानौ सावधान्यमानान्
तृतीयासावधान्यमानेन सावधान्यमानाभ्याम् सावधान्यमानैः सावधान्यमानेभिः
चतुर्थीसावधान्यमानाय सावधान्यमानाभ्याम् सावधान्यमानेभ्यः
पञ्चमीसावधान्यमानात् सावधान्यमानाभ्याम् सावधान्यमानेभ्यः
षष्ठीसावधान्यमानस्य सावधान्यमानयोः सावधान्यमानानाम्
सप्तमीसावधान्यमाने सावधान्यमानयोः सावधान्यमानेषु

समास सावधान्यमान

अव्यय ॰सावधान्यमानम् ॰सावधान्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria