सुबन्तावली ?सात्त्विकपुराणविभाग

Roma

पुमान्एकद्विबहु
प्रथमासात्त्विकपुराणविभागः सात्त्विकपुराणविभागौ सात्त्विकपुराणविभागाः
सम्बोधनम्सात्त्विकपुराणविभाग सात्त्विकपुराणविभागौ सात्त्विकपुराणविभागाः
द्वितीयासात्त्विकपुराणविभागम् सात्त्विकपुराणविभागौ सात्त्विकपुराणविभागान्
तृतीयासात्त्विकपुराणविभागेन सात्त्विकपुराणविभागाभ्याम् सात्त्विकपुराणविभागैः सात्त्विकपुराणविभागेभिः
चतुर्थीसात्त्विकपुराणविभागाय सात्त्विकपुराणविभागाभ्याम् सात्त्विकपुराणविभागेभ्यः
पञ्चमीसात्त्विकपुराणविभागात् सात्त्विकपुराणविभागाभ्याम् सात्त्विकपुराणविभागेभ्यः
षष्ठीसात्त्विकपुराणविभागस्य सात्त्विकपुराणविभागयोः सात्त्विकपुराणविभागानाम्
सप्तमीसात्त्विकपुराणविभागे सात्त्विकपुराणविभागयोः सात्त्विकपुराणविभागेषु

समास सात्त्विकपुराणविभाग

अव्यय ॰सात्त्विकपुराणविभागम् ॰सात्त्विकपुराणविभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria