Declension table of ?sātavya

Deva

MasculineSingularDualPlural
Nominativesātavyaḥ sātavyau sātavyāḥ
Vocativesātavya sātavyau sātavyāḥ
Accusativesātavyam sātavyau sātavyān
Instrumentalsātavyena sātavyābhyām sātavyaiḥ sātavyebhiḥ
Dativesātavyāya sātavyābhyām sātavyebhyaḥ
Ablativesātavyāt sātavyābhyām sātavyebhyaḥ
Genitivesātavyasya sātavyayoḥ sātavyānām
Locativesātavye sātavyayoḥ sātavyeṣu

Compound sātavya -

Adverb -sātavyam -sātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria