Declension table of ?sāsadyamāna

Deva

NeuterSingularDualPlural
Nominativesāsadyamānam sāsadyamāne sāsadyamānāni
Vocativesāsadyamāna sāsadyamāne sāsadyamānāni
Accusativesāsadyamānam sāsadyamāne sāsadyamānāni
Instrumentalsāsadyamānena sāsadyamānābhyām sāsadyamānaiḥ
Dativesāsadyamānāya sāsadyamānābhyām sāsadyamānebhyaḥ
Ablativesāsadyamānāt sāsadyamānābhyām sāsadyamānebhyaḥ
Genitivesāsadyamānasya sāsadyamānayoḥ sāsadyamānānām
Locativesāsadyamāne sāsadyamānayoḥ sāsadyamāneṣu

Compound sāsadyamāna -

Adverb -sāsadyamānam -sāsadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria