Declension table of ?sārya

Deva

NeuterSingularDualPlural
Nominativesāryam sārye sāryāṇi
Vocativesārya sārye sāryāṇi
Accusativesāryam sārye sāryāṇi
Instrumentalsāryeṇa sāryābhyām sāryaiḥ
Dativesāryāya sāryābhyām sāryebhyaḥ
Ablativesāryāt sāryābhyām sāryebhyaḥ
Genitivesāryasya sāryayoḥ sāryāṇām
Locativesārye sāryayoḥ sāryeṣu

Compound sārya -

Adverb -sāryam -sāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria